B 355-8 Sāraṇī
Manuscript culture infobox
Filmed in: B 355/8
Title: Sāraṇī
Dimensions: 28.3 x 11.1 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/333
Remarks:
Reel No. B 355/8
Inventory No. 62445
Title Sāraṇῑ
Remarks
Author
Subject Jyotiṣa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.3 x 11.1 cm
Binding Hole(s)
Folios 24
Lines per Page 11
Foliation none
Scribe
Illustrations:
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/333
Manuscript Features
Excerpts
«Beginning:»
❖ bhaumasya dhanacāraḥ ||
❖ bhaumasya pramakarma ardha || dvitīyakarmma || paṃcaguṇa 1 || ardha || tṛtīyakarma || paṃcaguṇa 1 ||
caturthakarmma saṃpūrṇa || || pūrva udaya 304 vasa 304 vakra 44 paścimāsta 124 ||
bhukti śe sūryyabhukti
31 27 14
24 62 8
… (exp. 2t1–7)
«End:»
thva dinakṛta pikāyā o thva kone kva thva saguṇa 11 guṇa yāya dhunaṅāva hanakota kothusa bhāga 111273
labdhina dathusa yāya yoyā sakhasahāya 703 thvana labdhi amarātra dhāya sakāsaṣa amarātrayāli vane cosyaṃ taya ||
thva amarātrana thaṃthusa yāya śeṣa aharggaṇa dhāya || thva (exp25b9–11)
…
jathāgata kāyāva sirddhakaṃ taya jathāgatasa thavathava bhuktina tana māla dava yāya māla dava thva jathāgata dhāya ||
thva jathāgatasa thavathava daśāntaratayā yāva suddha madhyama dhāya || rāhu yāta na || (exp. 26b3–6)
«Colophon:»
iti śrīsūryyasiddhāntā maṇḍalā jathāgata śurddhamadhyama jyā samāpta || śubha || (exp. 26b6)
Microfilm Details
Reel No. B 355/8
Date of Filming not indicated
Exposures 27
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 07-08-2013
Bibliography