B 355-8 Sāraṇī

Manuscript culture infobox

Filmed in: B 355/8
Title: Sāraṇī
Dimensions: 28.3 x 11.1 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/333
Remarks:



Reel No. B 355/8

Inventory No. 62445

Title Sāraṇῑ

Remarks

Author

Subject Jyotiṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.3 x 11.1 cm

Binding Hole(s)

Folios 24

Lines per Page 11

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/333


Manuscript Features

Excerpts

«Beginning:»


❖ bhaumasya dhanacāraḥ ||


❖ bhaumasya pramakarma ardha || dvitīyakarmma || paṃcaguṇa 1 || ardha || tṛtīyakarma || paṃcaguṇa 1 ||

caturthakarmma saṃpūrṇa || || pūrva udaya 304 vasa 304 vakra 44 paścimāsta 124 ||


bhukti śe sūryyabhukti


31 27 14


24 62 8


… (exp. 2t1–7)


«End:»


thva dinakṛta pikāyā o thva kone kva thva saguṇa 11 guṇa yāya dhunaṅāva hanakota kothusa bhāga 111273


labdhina dathusa yāya yoyā sakhasahāya 703 thvana labdhi amarātra dhāya sakāsaṣa amarātrayāli vane cosyaṃ taya ||


thva amarātrana thaṃthusa yāya śeṣa aharggaṇa dhāya || thva (exp25b9–11)



jathāgata kāyāva sirddhakaṃ taya jathāgatasa thavathava bhuktina tana māla dava yāya māla dava thva jathāgata dhāya ||

thva jathāgatasa thavathava daśāntaratayā yāva suddha madhyama dhāya || rāhu yāta na || (exp. 26b3–6)


«Colophon:»


iti śrīsūryyasiddhāntā maṇḍalā jathāgata śurddhamadhyama jyā samāpta || śubha || (exp. 26b6)


Microfilm Details

Reel No. B 355/8

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 07-08-2013

Bibliography